A 465-10 Somavāravratapūjāvidhi
Manuscript culture infobox
Filmed in: A 465/10
Title: Somavāravratapūjāvidhi
Dimensions: 29 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1557
Remarks:
Reel No. A 465/10
Inventory No. 68004
Title Somavāravratapūjāvidhi
Remarks ascribed to the Skandapurāṇa
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 29.0 x 9.5 cm
Binding Hole(s)
Folios 4
Lines per Folio 8–9
Foliation
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1557
Manuscript Features
Excerpts
Beginning
tu maṃtreṇa vyāpakena maheśvara ||
pūjayen mūlamaṃtreṇa tryaṃbakena ca vā punaḥ | 8 ||
bhavāya bhavanāśāya mahādevāya dhīmate |
ugrāya cogranāśāya śarvāya śaśimauline ||
rudrāya nīlakaṃṭhāya śivāya bhavatāriṇe ||
iśānāya namas tubhyaṃ sarvakāmapradāya ca | 10 ||
namo devādhidevāya bhyaktyā pādau prapūjayet ||
śaṃkarāya namo gulphau śivāyeti ca jaṃghayoḥ |
śūlapāṇaye jānunī guhyaṃ nama svayaṃbhuve | 11 || (exp. 3t1–4)
End
yaṃ yaṃ kāmayate kā[maṃ] taṃ taṃ prāpnoti mānavaḥ |
dātā sukhī ca tejasvī triṣu lokeṣu viśrutaḥ | 52 ||
[[vimānavaram āruhya somaloke mahīyate |
manūnāṃ ca śataṃ yāvat tāvat tatraiva modate | 5 ||]]
śivalokaṃ tato gatvā śivena saha modate |
krīḍate śaṃbhurūpeṇa punarāvṛtidurlabhaḥ ||
kṛṣṇenācaritaṃ pūrvaṃ somavāravrataṃ śubhaṃ |
nṛpaśreṣṭai purā cīrṇam āstikai[ḥ] dharmatatparaiḥ | 54 ||
iti paṭhati rahasyaṃ ya[ḥ] śṛṇotīha nityaṃ
tvanuvadati dadāti śraddhayānyasyadho vai ||
sakalakaluṣahīno vaṃdyamāno gaṇādyaiḥ
śiva vimalayānair yāti śaivīṃ puraḥ saḥ || (exp. 7, 2–7)
Colophon
iti śrīskaṃdapurāṇe somavāravrataṃ saṃpūrṇaṃ || (exp. 7, 7)
Microfilm Details
Reel No. A 465/10
Date of Filming 22-12-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 11-01-2012
Bibliography