A 465-10 Somavāravratapūjāvidhi

Manuscript culture infobox

Filmed in: A 465/10
Title: Somavāravratapūjāvidhi
Dimensions: 29 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1557
Remarks:


Reel No. A 465/10

Inventory No. 68004

Title Somavāravratapūjāvidhi

Remarks ascribed to the Skandapurāṇa

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 9.5 cm

Binding Hole(s)

Folios 4

Lines per Folio 8–9

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1557

Manuscript Features

Excerpts

Beginning

tu maṃtreṇa vyāpakena maheśvara ||

pūjayen mūlamaṃtreṇa tryaṃbakena ca vā punaḥ | 8 ||

bhavāya bhavanāśāya mahādevāya dhīmate |

ugrāya cogranāśāya śarvāya śaśimauline ||

rudrāya nīlakaṃṭhāya śivāya bhavatāriṇe ||

iśānāya namas tubhyaṃ sarvakāmapradāya ca | 10 ||

namo devādhidevāya bhyaktyā pādau prapūjayet ||

śaṃkarāya namo gulphau śivāyeti ca jaṃghayoḥ |

śūlapāṇaye jānunī guhyaṃ nama svayaṃbhuve | 11 || (exp. 3t1–4)


End

yaṃ yaṃ kāmayate kā[maṃ] taṃ taṃ prāpnoti mānavaḥ |

dātā sukhī ca tejasvī triṣu lokeṣu viśrutaḥ | 52 ||

[[vimānavaram āruhya somaloke mahīyate |

manūnāṃ ca śataṃ yāvat tāvat tatraiva modate | 5 ||]]

śivalokaṃ tato gatvā śivena saha modate |

krīḍate śaṃbhurūpeṇa punarāvṛtidurlabhaḥ ||

kṛṣṇenācaritaṃ pūrvaṃ somavāravrataṃ śubhaṃ |

nṛpaśreṣṭai purā cīrṇam āstikai[ḥ] dharmatatparaiḥ | 54 ||

iti paṭhati rahasyaṃ ya[ḥ] śṛṇotīha nityaṃ

tvanuvadati dadāti śraddhayānyasyadho vai ||

sakalakaluṣahīno vaṃdyamāno gaṇādyaiḥ

śiva vimalayānair yāti śaivīṃ puraḥ saḥ || (exp. 7, 2–7)


Colophon

iti śrīskaṃdapurāṇe somavāravrataṃ saṃpūrṇaṃ || (exp. 7, 7)

Microfilm Details

Reel No. A 465/10

Date of Filming 22-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 11-01-2012

Bibliography